Totakashtakam in English PDF : Latest

Totakashtakam in English PDF


Totakashtakam in English PDF Download

Totakashtakam in English PDF download link is given at the bottom of this article. You can direct download PDF of Totakashtakam in English for free using the download button.

Dear readers, here we are offering Totakashtakam PDF in English to all of you.

Totakashtakam in English PDF - ss


Click Here


    Totakashtakam in English PDF Summary

    Dear readers, here we are offering Totakashtakam PDF in English to all of you. One of the chief disciples of Sri Adi Shankaracharya composed an octet of verses in praise of the Guru. The verse he has used in this composition is a difficult but beautiful trick. That’s why he himself was named Totkacharya. Every word of this excellent hymn expresses the complete devotion of its author to Shankara. Shankar, Guru, is everything for him. There is no one like Guru; Nothing is better than that. Guru is the one who removes the darkness of ignorance. Nothing can be better than removing ignorance. The spirit of discipleship is best expressed in the soul-inspiring ode of this song:

    Totakashtakam in English PDF

    ॥ तोटकाष्टकं श्रीशङ्करदेशिकाष्टकं च ॥

    शंकरं शंकराचार्यं केशवं बादरायणम् ।

    सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥

    नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च ।

    व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥

    श्री शंकराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् ।

    तं तोटकं वार्तिककारमन्यानस्मद्गुरून् संततमानतोऽस्मि ॥

    विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे ।

    हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम् ॥ १॥

    करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् ।

    रचयाखिलदर्शनतत्त्वविदं भव शंकर देशिक मे शरणम् ॥ २॥

    भवता जनता सुहिता भविता निजबोधविचारण चारुमते ।

    कलयेश्वरजीवविवेकविदं भव शंकर देशिक मे शरणम् ॥ ३॥

    भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता ।

    मम वारय मोहमहाजलधिं भव शंकर देशिक मे शरणम् ॥ ४॥

    सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शनलालसता ।

    अतिदीनमिमं परिपालय मां भव शंकर देशिक मे शरणम् ॥ ५॥

    जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः ।

    अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम् ॥ ६॥

    गुरुपुंगव पुंगवकेतन ते समतामयतां नहि कोऽपि सुधीः ।

    शरणागतवत्सल तत्त्वनिधे भव शंकर देशिक मे शरणम् ॥ ७॥

    विदिता न मया विशदैककला न च किंचन काञ्चनमस्ति गुरो ।

    द्रुतमेव विधेहि कृपां सहजां भव शंकर देशिक मे शरणम् ॥ ८॥

    इति श्रीमत्तोटकाचार्यविरचितं श्रीशङ्करदेशिकाष्टकं सम्पूर्णम् ।
    Tags

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.